हिंदी

अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत- इति + अस्मिन्‌ = ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

इति + अस्मिन्‌ = ______।

रिक्त स्थान भरें

उत्तर

इति + अस्मिन्‌ = इत्यस्मिन्

shaalaa.com
संसारसागरस्य नायकाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: संसारसागरस्य नायकाः - अभ्यासः [पृष्ठ ५४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 8 संसारसागरस्य नायकाः
अभ्यासः | Q 4. (ग) | पृष्ठ ५४

संबंधित प्रश्न

 गजपरिमाणं क: धारयति?


 कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?


 के शिल्पिरूपेण न समादृता: भवन्ति?


 गजधरा: किं कुर्वन्ति स्म?


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

गजधर: सुन्दर: शब्द: अस्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

तडागा: संसारसागरा: कथ्यन्ते।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

अद्य + अपि = ______।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ + ______ = स्मरणार्थम्‌।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ +______ = एतेष्वेव।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

सहसा +एव =______ ।


 मम मनसि एका ______ वर्तते।


रमेश: मित्रै: ______ विद्यालयं गच्छति।


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

धिक् ______। (कापुरुष)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

बालका: ______ सह पठन्ति। (बालिका)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

पुत्र ______ सह आपणं गच्छति। (पितृ)


पदनिर्माणं कुरुत-

धातु:

 

प्रत्यय:

 

पदम्‌

यथा - कृ

 

तुमुन्‌

=

कर्तुम्‌

हृ

+

तुमुन्‌

=

______

तृ

+

तुमुन्‌

=

______

यथा- नम्‌

+

क्त्वा

=

नत्वा

गम्‌

+

क्त्वा

=

______

त्यज्‌

+

क्त्वा

=

______

भुज्‌

+

क्त्वा

=

______

 

उपसर्ग:

धातु:

प्रत्यय:

 

पदम्‌

यथा-उप

गम्‌

ल्यप्‌

=

उपगम्य

सम्‌

पूज्‌

ल्यप्‌

=

______

नी

ल्यप्‌

=

______

प्र

दा

ल्यप्‌

=

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×