हिंदी

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- बालका: ______ सह पठन्ति। (बालिका) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

बालका: ______ सह पठन्ति। (बालिका)

रिक्त स्थान भरें

उत्तर

बालका: बालिकाभि: सह पठन्ति।

shaalaa.com
संसारसागरस्य नायकाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: संसारसागरस्य नायकाः - अभ्यासः [पृष्ठ ५६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 8 संसारसागरस्य नायकाः
अभ्यासः | Q 7. (क) | पृष्ठ ५६

संबंधित प्रश्न

 कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?


 गजपरिमाणं क: धारयति?


 के शिल्पिरूपेण न समादृता: भवन्ति?


 के सम्माननीया:?


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

तडागा: संसारसागरा: कथ्यन्ते।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

अद्य + अपि = ______।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

इति + अस्मिन्‌ = ______।


 मम मनसि एका ______ वर्तते।


रमेश: मित्रै: ______ विद्यालयं गच्छति।


______ बालिका तत्र अहसत।


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

धिक् ______। (कापुरुष)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

पुत्र ______ सह आपणं गच्छति। (पितृ)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

शिशु: ______ सह क्रीडति। (मातृ)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×