हिंदी

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- पुत्र ______ सह आपणं गच्छति। (पितृ) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

पुत्र ______ सह आपणं गच्छति। (पितृ)

रिक्त स्थान भरें

उत्तर

पुत्र पित्रा सह आपणं गच्छति। 

shaalaa.com
संसारसागरस्य नायकाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: संसारसागरस्य नायकाः - अभ्यासः [पृष्ठ ५६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 8 संसारसागरस्य नायकाः
अभ्यासः | Q 7. (ख) | पृष्ठ ५६

संबंधित प्रश्न

 कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?


 गजपरिमाणं क: धारयति?


 के सम्माननीया:?


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

तडागा: संसारसागरा: कथ्यन्ते।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ + ______ = स्मरणार्थम्‌।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ +______ = एतेष्वेव।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

सहसा +एव =______ ।


छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति।


मालाकारा: पुष्पै: माला: ______।


रमेश: मित्रै: ______ विद्यालयं गच्छति।


______ बालिका तत्र अहसत।


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

______ सर्वत: अट्टालिका: सन्ति। (नगर)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

शिशु: ______ सह क्रीडति। (मातृ)


पदनिर्माणं कुरुत-

धातु:

 

प्रत्यय:

 

पदम्‌

यथा - कृ

 

तुमुन्‌

=

कर्तुम्‌

हृ

+

तुमुन्‌

=

______

तृ

+

तुमुन्‌

=

______

यथा- नम्‌

+

क्त्वा

=

नत्वा

गम्‌

+

क्त्वा

=

______

त्यज्‌

+

क्त्वा

=

______

भुज्‌

+

क्त्वा

=

______

 

उपसर्ग:

धातु:

प्रत्यय:

 

पदम्‌

यथा-उप

गम्‌

ल्यप्‌

=

उपगम्य

सम्‌

पूज्‌

ल्यप्‌

=

______

नी

ल्यप्‌

=

______

प्र

दा

ल्यप्‌

=

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×