Advertisements
Advertisements
प्रश्न
पदनिर्माणं कुरुत-
धातु: |
|
प्रत्यय: |
|
पदम् |
यथा - कृ |
तुमुन् |
= |
कर्तुम् |
|
हृ |
+ |
तुमुन् |
= |
______ |
तृ |
+ |
तुमुन् |
= |
______ |
यथा- नम् |
+ |
क्त्वा |
= |
नत्वा |
गम् |
+ |
क्त्वा |
= |
______ |
त्यज् |
+ |
क्त्वा |
= |
______ |
भुज् |
+ |
क्त्वा |
= |
______ |
उपसर्ग: |
धातु: |
प्रत्यय: |
पदम् |
|
यथा-उप |
गम् |
ल्यप् |
= |
उपगम्य |
सम् |
पूज् |
ल्यप् |
= |
______ |
आ |
नी |
ल्यप् |
= |
______ |
प्र |
दा |
ल्यप् |
= |
______ |
उत्तर
-
धातु:
प्रत्यय: पदम् यथा - कृ
तुमुन्
=
कर्तुम्
हृ
+
तुमुन्
=
हर्तुम्
तृ
+
तुमुन्
=
तर्तुम्
यथा- नम्
+
क्त्वा
=
नत्वा
गम्
+
क्त्वा
=
गत्वा
त्यज्
+
क्त्वा
=
व्यक्त्वा
भुज्
+
क्त्वा
=
भुक्त्वा
-
उपसर्ग:
धातु:
प्रत्यय:
पदम्
यथा-उप
गम्
ल्यप्
=
उपगम्य
सम्
पूज्
ल्यप्
=
सम्पूज्य
आ
नी
ल्यप्
=
आनीय
प्र
दा
ल्यप्
=
प्रदाय
APPEARS IN
संबंधित प्रश्न
गजपरिमाणं क: धारयति?
के शिल्पिरूपेण न समादृता: भवन्ति?
गजधरा: कस्मिन् रूपे परिचिता:?
के सम्माननीया:?
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तेषां स्वामिन: असमर्था: सन्ति।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ + ______ = स्मरणार्थम्।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ +______ = एतेष्वेव।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
सहसा +एव =______ ।
मालाकारा: पुष्पै: माला: ______।
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
______ उभयत: ग्रामा: सन्ति। (ग्राम)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
______ सर्वत: अट्टालिका: सन्ति। (नगर)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
धिक् ______। (कापुरुष)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
बालका: ______ सह पठन्ति। (बालिका)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
पुत्र ______ सह आपणं गच्छति। (पितृ)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
शिशु: ______ सह क्रीडति। (मातृ)