हिंदी

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत- एषः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

एषः - ______

रिक्त स्थान भरें

उत्तर

एषः - एते

shaalaa.com
क्रीडास्पर्धा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: क्रीडास्पर्धा - अभ्यासः [पृष्ठ ५७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 9 क्रीडास्पर्धा
अभ्यासः | Q 7.1 | पृष्ठ ५७

संबंधित प्रश्न

उच्चारणं कुरुत-

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम आवयोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

 ______ गच्छथः।


एतत् ______ पुस्तकम्।


______  क्रीडनकानि।


______ छात्रे स्वः।


अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

यूयम् लेखं पश्यामि
वयम् शिक्षिकां रचयामः
युवाम् दूरदर्शनं कथयिष्यथः
अहम् कथां पठिष्यावः
त्वम् पुस्तकं लेखिष्यसि
आवाम् चित्राणि नंस्यथ

एतत् ______ पुस्तकम्।


वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
______। आवाम् वस्त्रे धारयिष्यावः। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
अहं पुस्तकं पठिष्यामि। ______। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
______। ते फले खादिष्यथः। ______।

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

सः - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तानि - ______


______ बुध्दिस्थिरा।


एषः ______ देवालय:।


एषा ______ शिक्षिका।


एतानि ______ चित्राणि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×