हिंदी

______ गच्छथः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

 ______ गच्छथः।

विकल्प

  • युवाम्

  • यूयम्

MCQ
रिक्त स्थान भरें

उत्तर

युवाम् गच्छथः।

shaalaa.com
क्रीडास्पर्धा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: क्रीडास्पर्धा - अभ्यासः [पृष्ठ ५५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 9 क्रीडास्पर्धा
अभ्यासः | Q 3. (ख) | पृष्ठ ५५

संबंधित प्रश्न

उच्चारणं कुरुत-

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम आवयोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

निर्देशानुसारं परिवर्तनं कुरुत-

अहं नृत्यामि।- ______ (बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत-

युवां गच्छथः।- ______ (एकवचने)


निर्देशानुसारं परिवर्तनं कुरुत-

अस्माकं पुस्तकानि।- ______ (एकवचने)


______ पठामि।


एतत् ______ पुस्तकम्।


______  क्रीडनकानि।


एतत् ______ पुस्तकम्।


एतत् ______ पुस्तकम्।


वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
______। आवाम् वस्त्रे धारयिष्यावः। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
अहं पुस्तकं पठिष्यामि। ______। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
मम गृहं सुन्दरम्। ______

______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

एषः - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तव - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तानि - ______


______ बुध्दिस्थिरा।


एषा ______ शिक्षिका।


संसकृतम् ______ भाषा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×