Advertisements
Advertisements
प्रश्न
एतत् ______ पुस्तकम्।
विकल्प
मम
तव
आवयोः
युवयोः
अस्माकम्
युष्माकम्
उत्तर
एतत् मम पुस्तकम्।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
अहम् | आवाम् | वयम् |
माम् | आवाम् | अस्मान् |
मम | आवयोः | अस्माकम् |
त्वम् | युवाम् | यूयम् |
त्वाम् | युवाम् | युष्मान् |
तव | युवयोः | युष्माकम् |
निर्देशानुसारं परिवर्तनं कुरुत-
अहं नृत्यामि।- ______ (बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
त्वं पठसि।- ______ (बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
युवां गच्छथः।- ______ (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
अस्माकं पुस्तकानि।- ______ (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
तव गृहम्।- ______ (द्विवचने)
______ पठामि।
______ क्रीडनकानि।
______ छात्रे स्वः।
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ते फले खादिष्यथः। | ______। |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एषः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
त्वम् - _____
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
ताः- - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एताः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तानि - ______
______ बुध्दिस्थिरा।
एषः ______ देवालय:।
एषा ______ शिक्षिका।
संसकृतम् ______ भाषा।
एतानि ______ चित्राणि।