Advertisements
Advertisements
प्रश्न
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
ताः- - ______
रिक्त स्थान भरें
उत्तर
ताः - सा
shaalaa.com
क्रीडास्पर्धा
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
निर्देशानुसारं परिवर्तनं कुरुत-
अहं नृत्यामि।- ______ (बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
युवां गच्छथः।- ______ (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
अस्माकं पुस्तकानि।- ______ (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
तव गृहम्।- ______ (द्विवचने)
______ गच्छथः।
एतत् ______ पुस्तकम्।
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
त्वं लेखं लेखिष्यसि। | ______। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | आवाम् वस्त्रे धारयिष्यावः। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
अहं पुस्तकं पठिष्यामि। | ______। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ते फले खादिष्यथः। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
मम गृहं सुन्दरम्। | ______ |
______ |
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ______। | यूयं गमिष्यथ। |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एषः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
सः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
त्वम् - _____
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तव - ______