Advertisements
Advertisements
प्रश्न
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
मम गृहं सुन्दरम्। | ______ |
______ |
रिक्त स्थान भरें
उत्तर
एकवचनम् | द्विवचनम् | बहुवचनम् |
मम गृहं सुन्दरम्। | आवयोः गृहं सुन्दरम्। | अस्मांक गृहं सुन्दरम्। |
shaalaa.com
क्रीडास्पर्धा
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
अहम् | आवाम् | वयम् |
माम् | आवाम् | अस्मान् |
मम | आवयोः | अस्माकम् |
त्वम् | युवाम् | यूयम् |
त्वाम् | युवाम् | युष्मान् |
तव | युवयोः | युष्माकम् |
निर्देशानुसारं परिवर्तनं कुरुत-
अहं नृत्यामि।- ______ (बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
युवां गच्छथः।- ______ (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
अस्माकं पुस्तकानि।- ______ (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
तव गृहम्।- ______ (द्विवचने)
______ पठामि।
______ गच्छथः।
______ क्रीडनकानि।
एतत् ______ पुस्तकम्।
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | आवाम् वस्त्रे धारयिष्यावः। | ______। |
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ______। | यूयं गमिष्यथ। |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एषः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
सः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एताः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
अस्माकम् - ______
एषः ______ देवालय:।
एषा ______ शिक्षिका।