Advertisements
Advertisements
Question
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
मम गृहं सुन्दरम्। | ______ |
______ |
Fill in the Blanks
Solution
एकवचनम् | द्विवचनम् | बहुवचनम् |
मम गृहं सुन्दरम्। | आवयोः गृहं सुन्दरम्। | अस्मांक गृहं सुन्दरम्। |
shaalaa.com
क्रीडास्पर्धा
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
निर्देशानुसारं परिवर्तनं कुरुत-
अहं नृत्यामि।- ______ (बहुवचने)
______ पठामि।
______ गच्छथः।
एतत् ______ पुस्तकम्।
एतत् ______ पुस्तकम्।
______ छात्रे स्वः।
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
अहं पुस्तकं पठिष्यामि। | ______। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ते फले खादिष्यथः। | ______। |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
सः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
त्वम् - _____
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
ताः- - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एताः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तानि - ______
एषः ______ देवालय:।
संसकृतम् ______ भाषा।
एतानि ______ चित्राणि।