Advertisements
Advertisements
Question
एषः ______ देवालय:।
Options
मम
तव
आवयोः
युवयोः
अस्माकम्
युष्माकम्
Solution
एषः युष्माकम् देवालय:।
APPEARS IN
RELATED QUESTIONS
निर्देशानुसारं परिवर्तनं कुरुत-
त्वं पठसि।- ______ (बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
अस्माकं पुस्तकानि।- ______ (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
तव गृहम्।- ______ (द्विवचने)
______ पठामि।
______ गच्छथः।
______ क्रीडनकानि।
एतत् ______ पुस्तकम्।
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
यूयम् | लेखं | पश्यामि |
वयम् | शिक्षिकां | रचयामः |
युवाम् | दूरदर्शनं | कथयिष्यथः |
अहम् | कथां | पठिष्यावः |
त्वम् | पुस्तकं | लेखिष्यसि |
आवाम् | चित्राणि | नंस्यथ |
एतत् ______ पुस्तकम्।
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
त्वं लेखं लेखिष्यसि। | ______। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
अहं पुस्तकं पठिष्यामि। | ______। | ______। |
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ______। | यूयं गमिष्यथ। |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
सः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
त्वम् - _____
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
ताः- - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तव - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तानि - ______
______ बुध्दिस्थिरा।
एषा ______ शिक्षिका।