English

एषः ______ देवालय:। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

एषः ______ देवालय:।

Options

  • मम

  • तव

  • आवयोः

  • युवयोः

  • अस्माकम्

  • युष्माकम्

MCQ
Fill in the Blanks

Solution

एषः युष्माकम् देवालय:।

shaalaa.com
क्रीडास्पर्धा
  Is there an error in this question or solution?
Chapter 9: क्रीडास्पर्धा - अभ्यासः [Page 56]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 9 क्रीडास्पर्धा
अभ्यासः | Q 5. (ग) | Page 56

RELATED QUESTIONS

निर्देशानुसारं परिवर्तनं कुरुत-

त्वं पठसि।- ______ (बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत-

अस्माकं पुस्तकानि।- ______ (एकवचने)


निर्देशानुसारं परिवर्तनं कुरुत-

तव गृहम्।- ______ (द्विवचने)


______ पठामि।


 ______ गच्छथः।


______  क्रीडनकानि।


एतत् ______ पुस्तकम्।


अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

यूयम् लेखं पश्यामि
वयम् शिक्षिकां रचयामः
युवाम् दूरदर्शनं कथयिष्यथः
अहम् कथां पठिष्यावः
त्वम् पुस्तकं लेखिष्यसि
आवाम् चित्राणि नंस्यथ

एतत् ______ पुस्तकम्।


वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
 त्वं लेखं लेखिष्यसि। ______। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
अहं पुस्तकं पठिष्यामि। ______। ______।

एकवचनम् द्विवचनम् बहुवचनम्
______। ______। यूयं गमिष्यथ।

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

सः - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत

त्वम् - _____


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

ताः-  - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तव - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तानि - ______


______ बुध्दिस्थिरा।


एषा ______ शिक्षिका।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×