Advertisements
Advertisements
Question
निर्देशानुसारं परिवर्तनं कुरुत-
अस्माकं पुस्तकानि।- ______ (एकवचने)
Fill in the Blanks
One Line Answer
Solution
मम पुस्तकम् ।
shaalaa.com
क्रीडास्पर्धा
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत-
अहम् | आवाम् | वयम् |
माम् | आवाम् | अस्मान् |
मम | आवयोः | अस्माकम् |
त्वम् | युवाम् | यूयम् |
त्वाम् | युवाम् | युष्मान् |
तव | युवयोः | युष्माकम् |
निर्देशानुसारं परिवर्तनं कुरुत-
त्वं पठसि।- ______ (बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
तव गृहम्।- ______ (द्विवचने)
______ गच्छथः।
एतत् ______ पुस्तकम्।
एतत् ______ पुस्तकम्।
एतत् ______ पुस्तकम्।
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
त्वं लेखं लेखिष्यसि। | ______। | ______। |
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ______। | यूयं गमिष्यथ। |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एषः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
सः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
ताः- - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एताः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
अस्माकम् - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तानि - ______
एषा ______ शिक्षिका।
संसकृतम् ______ भाषा।