Advertisements
Advertisements
Question
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ______। | यूयं गमिष्यथ। |
Fill in the Blanks
Solution
एकवचनम् | द्विवचनम् | बहुवचनम् |
त्वम् गमिष्यसि। | युवां गमिष्यथः। | यूयं गमिष्यथ। |
shaalaa.com
क्रीडास्पर्धा
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
निर्देशानुसारं परिवर्तनं कुरुत-
अहं नृत्यामि।- ______ (बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
युवां गच्छथः।- ______ (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
अस्माकं पुस्तकानि।- ______ (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
तव गृहम्।- ______ (द्विवचने)
______ क्रीडनकानि।
एतत् ______ पुस्तकम्।
______ छात्रे स्वः।
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
यूयम् | लेखं | पश्यामि |
वयम् | शिक्षिकां | रचयामः |
युवाम् | दूरदर्शनं | कथयिष्यथः |
अहम् | कथां | पठिष्यावः |
त्वम् | पुस्तकं | लेखिष्यसि |
आवाम् | चित्राणि | नंस्यथ |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
अहं पुस्तकं पठिष्यामि। | ______। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ते फले खादिष्यथः। | ______। |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
सः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
ताः- - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
अस्माकम् - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तानि - ______
एषः ______ देवालय:।
संसकृतम् ______ भाषा।
एतानि ______ चित्राणि।