English

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत- तानि - - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तानि - ______

One Word/Term Answer

Solution

तानि - तत्

shaalaa.com
क्रीडास्पर्धा
  Is there an error in this question or solution?
Chapter 9: क्रीडास्पर्धा - अभ्यासः [Page 57]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 9 क्रीडास्पर्धा
अभ्यासः | Q 7.8 | Page 57

RELATED QUESTIONS

निर्देशानुसारं परिवर्तनं कुरुत-

अहं नृत्यामि।- ______ (बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत-

युवां गच्छथः।- ______ (एकवचने)


______ पठामि।


 ______ गच्छथः।


एतत् ______ पुस्तकम्।


एतत् ______ पुस्तकम्।


अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

यूयम् लेखं पश्यामि
वयम् शिक्षिकां रचयामः
युवाम् दूरदर्शनं कथयिष्यथः
अहम् कथां पठिष्यावः
त्वम् पुस्तकं लेखिष्यसि
आवाम् चित्राणि नंस्यथ

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
 त्वं लेखं लेखिष्यसि। ______। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
______। आवाम् वस्त्रे धारयिष्यावः। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
अहं पुस्तकं पठिष्यामि। ______। ______।

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

एषः - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तव - ______


एषः ______ देवालय:।


एषा ______ शिक्षिका।


संसकृतम् ______ भाषा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×