English

संसकृतम् ______ भाषा। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

संसकृतम् ______ भाषा।

Options

  • मम

  • तव

  • आवयोः

  • युवयोः

  • अस्माकम्

  • युष्माकम्

MCQ
Fill in the Blanks

Solution

संसकृतम् अस्माकम् भाषा।

shaalaa.com
क्रीडास्पर्धा
  Is there an error in this question or solution?
Chapter 9: क्रीडास्पर्धा - अभ्यासः [Page 56]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 9 क्रीडास्पर्धा
अभ्यासः | Q 5. (ङ) | Page 56

RELATED QUESTIONS

उच्चारणं कुरुत-

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम आवयोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

निर्देशानुसारं परिवर्तनं कुरुत-

त्वं पठसि।- ______ (बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत-

अस्माकं पुस्तकानि।- ______ (एकवचने)


______ पठामि।


एतत् ______ पुस्तकम्।


______  क्रीडनकानि।


एतत् ______ पुस्तकम्।


एतत् ______ पुस्तकम्।


वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
 त्वं लेखं लेखिष्यसि। ______। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
अहं पुस्तकं पठिष्यामि। ______। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
______। ते फले खादिष्यथः। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
मम गृहं सुन्दरम्। ______

______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

एषः - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

एताः - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

अस्माकम् - ______


एषः ______ देवालय:।


एषा ______ शिक्षिका।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×