Advertisements
Advertisements
Question
एतत् ______ पुस्तकम्।
Options
मम
तव
आवयोः
युवयोः
अस्माकम्
युष्माकम्
MCQ
Fill in the Blanks
Solution
एतत् मम पुस्तकम्।
shaalaa.com
क्रीडास्पर्धा
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
निर्देशानुसारं परिवर्तनं कुरुत-
अहं नृत्यामि।- ______ (बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
त्वं पठसि।- ______ (बहुवचने)
______ गच्छथः।
______ क्रीडनकानि।
एतत् ______ पुस्तकम्।
______ छात्रे स्वः।
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
यूयम् | लेखं | पश्यामि |
वयम् | शिक्षिकां | रचयामः |
युवाम् | दूरदर्शनं | कथयिष्यथः |
अहम् | कथां | पठिष्यावः |
त्वम् | पुस्तकं | लेखिष्यसि |
आवाम् | चित्राणि | नंस्यथ |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
त्वं लेखं लेखिष्यसि। | ______। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | आवाम् वस्त्रे धारयिष्यावः। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ते फले खादिष्यथः। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
मम गृहं सुन्दरम्। | ______ |
______ |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
त्वम् - _____
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
ताः- - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
अस्माकम् - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तानि - ______
एतानि ______ चित्राणि।