Advertisements
Advertisements
Question
______ क्रीडनकानि।
Options
युष्मान्
युष्माकम्
MCQ
Fill in the Blanks
Solution
युष्मान् क्रीडनकानि।
shaalaa.com
क्रीडास्पर्धा
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
निर्देशानुसारं परिवर्तनं कुरुत-
अहं नृत्यामि।- ______ (बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
त्वं पठसि।- ______ (बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
युवां गच्छथः।- ______ (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
तव गृहम्।- ______ (द्विवचने)
______ गच्छथः।
______ छात्रे स्वः।
एतत् ______ पुस्तकम्।
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
त्वं लेखं लेखिष्यसि। | ______। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | आवाम् वस्त्रे धारयिष्यावः। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
अहं पुस्तकं पठिष्यामि। | ______। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ते फले खादिष्यथः। | ______। |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
ताः- - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एताः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तव - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तानि - ______
______ बुध्दिस्थिरा।
एषः ______ देवालय:।
संसकृतम् ______ भाषा।