Advertisements
Advertisements
Question
एतानि ______ चित्राणि।
Options
मम
तव
आवयोः
युवयोः
अस्माकम्
युष्माकम्
MCQ
Fill in the Blanks
Solution
एतानि युवयोः चित्राणि।
shaalaa.com
क्रीडास्पर्धा
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत-
अहम् | आवाम् | वयम् |
माम् | आवाम् | अस्मान् |
मम | आवयोः | अस्माकम् |
त्वम् | युवाम् | यूयम् |
त्वाम् | युवाम् | युष्मान् |
तव | युवयोः | युष्माकम् |
निर्देशानुसारं परिवर्तनं कुरुत-
अस्माकं पुस्तकानि।- ______ (एकवचने)
______ पठामि।
______ गच्छथः।
______ क्रीडनकानि।
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
यूयम् | लेखं | पश्यामि |
वयम् | शिक्षिकां | रचयामः |
युवाम् | दूरदर्शनं | कथयिष्यथः |
अहम् | कथां | पठिष्यावः |
त्वम् | पुस्तकं | लेखिष्यसि |
आवाम् | चित्राणि | नंस्यथ |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | आवाम् वस्त्रे धारयिष्यावः। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
अहं पुस्तकं पठिष्यामि। | ______। | ______। |
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ______। | यूयं गमिष्यथ। |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एषः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
त्वम् - _____
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
ताः- - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एताः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तानि - ______
______ बुध्दिस्थिरा।
एषः ______ देवालय:।
संसकृतम् ______ भाषा।