मराठी

एकवचनम् द्विवचनम् बहुवचनम् ______। ______। यूयं गमिष्यथ। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

एकवचनम् द्विवचनम् बहुवचनम्
______। ______। यूयं गमिष्यथ।
रिकाम्या जागा भरा

उत्तर

एकवचनम् द्विवचनम् बहुवचनम्
त्वम् गमिष्यसि युवां गमिष्यथः यूयं गमिष्यथ।
shaalaa.com
क्रीडास्पर्धा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: क्रीडास्पर्धा - अभ्यासः [पृष्ठ ५६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 9 क्रीडास्पर्धा
अभ्यासः | Q 6. (च) | पृष्ठ ५६

संबंधित प्रश्‍न

निर्देशानुसारं परिवर्तनं कुरुत-

त्वं पठसि।- ______ (बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत-

तव गृहम्।- ______ (द्विवचने)


______  क्रीडनकानि।


एतत् ______ पुस्तकम्।


______ छात्रे स्वः।


अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

यूयम् लेखं पश्यामि
वयम् शिक्षिकां रचयामः
युवाम् दूरदर्शनं कथयिष्यथः
अहम् कथां पठिष्यावः
त्वम् पुस्तकं लेखिष्यसि
आवाम् चित्राणि नंस्यथ

एतत् ______ पुस्तकम्।


वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
 त्वं लेखं लेखिष्यसि। ______। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
______। ते फले खादिष्यथः। ______।

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

सः - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

एताः - ______


______ बुध्दिस्थिरा।


एषा ______ शिक्षिका।


संसकृतम् ______ भाषा।


एतानि ______ चित्राणि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×