मराठी

निर्देशानुसारं परिवर्तनं कुरुत- त्वं पठसि।- ______ (बहुवचने) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

निर्देशानुसारं परिवर्तनं कुरुत-

त्वं पठसि।- ______ (बहुवचने)

रिकाम्या जागा भरा
एका वाक्यात उत्तर

उत्तर

यूयम् पठथ।

shaalaa.com
क्रीडास्पर्धा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: क्रीडास्पर्धा - अभ्यासः [पृष्ठ ५४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 9 क्रीडास्पर्धा
अभ्यासः | Q 2. (ख) | पृष्ठ ५४

संबंधित प्रश्‍न

उच्चारणं कुरुत-

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम आवयोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

निर्देशानुसारं परिवर्तनं कुरुत-

अहं नृत्यामि।- ______ (बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत-

तव गृहम्।- ______ (द्विवचने)


 ______ गच्छथः।


______  क्रीडनकानि।


एतत् ______ पुस्तकम्।


वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
 त्वं लेखं लेखिष्यसि। ______। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
______। आवाम् वस्त्रे धारयिष्यावः। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
अहं पुस्तकं पठिष्यामि। ______। ______।

एकवचनम् द्विवचनम् बहुवचनम्
______। ______। यूयं गमिष्यथ।

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

एषः - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

सः - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत

त्वम् - _____


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

ताः-  - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

एताः - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तव - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तानि - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×