Advertisements
Advertisements
प्रश्न
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | आवाम् वस्त्रे धारयिष्यावः। | ______। |
रिकाम्या जागा भरा
उत्तर
एकवचनम् | द्विवचनम् | बहुवचनम् |
अहं वस्त्रं धारिष्यामि। | आवाम् वस्त्रे धारयिष्यावः। | वयं वस्त्राणि धारयिष्यामः। |
shaalaa.com
क्रीडास्पर्धा
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
निर्देशानुसारं परिवर्तनं कुरुत-
अस्माकं पुस्तकानि।- ______ (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
तव गृहम्।- ______ (द्विवचने)
______ गच्छथः।
______ क्रीडनकानि।
एतत् ______ पुस्तकम्।
______ छात्रे स्वः।
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
त्वं लेखं लेखिष्यसि। | ______। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
अहं पुस्तकं पठिष्यामि। | ______। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
मम गृहं सुन्दरम्। | ______ |
______ |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एषः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
सः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
त्वम् - _____
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
ताः- - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तव - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
अस्माकम् - ______
______ बुध्दिस्थिरा।
एषा ______ शिक्षिका।
संसकृतम् ______ भाषा।
एतानि ______ चित्राणि।