Advertisements
Advertisements
प्रश्न
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
त्वम् - _____
एक शब्द/वाक्यांश उत्तर
उत्तर
त्वम् - यूयम्
shaalaa.com
क्रीडास्पर्धा
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
अहम् | आवाम् | वयम् |
माम् | आवाम् | अस्मान् |
मम | आवयोः | अस्माकम् |
त्वम् | युवाम् | यूयम् |
त्वाम् | युवाम् | युष्मान् |
तव | युवयोः | युष्माकम् |
निर्देशानुसारं परिवर्तनं कुरुत-
त्वं पठसि।- ______ (बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत-
अस्माकं पुस्तकानि।- ______ (एकवचने)
______ पठामि।
______ छात्रे स्वः।
एतत् ______ पुस्तकम्।
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
त्वं लेखं लेखिष्यसि। | ______। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | आवाम् वस्त्रे धारयिष्यावः। | ______। |
वाक्यानि रचयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
______। | ते फले खादिष्यथः। | ______। |
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
एषः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
सः - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
तव - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-
अस्माकम् - ______
______ बुध्दिस्थिरा।
एषः ______ देवालय:।
एषा ______ शिक्षिका।
एतानि ______ चित्राणि।