मराठी

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत- सः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

सः - ______

रिकाम्या जागा भरा

उत्तर

सः - ते 

shaalaa.com
क्रीडास्पर्धा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: क्रीडास्पर्धा - अभ्यासः [पृष्ठ ५७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 9 क्रीडास्पर्धा
अभ्यासः | Q 7.2 | पृष्ठ ५७

संबंधित प्रश्‍न

उच्चारणं कुरुत-

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम आवयोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

निर्देशानुसारं परिवर्तनं कुरुत-

अहं नृत्यामि।- ______ (बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत-

त्वं पठसि।- ______ (बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत-

युवां गच्छथः।- ______ (एकवचने)


निर्देशानुसारं परिवर्तनं कुरुत-

तव गृहम्।- ______ (द्विवचने)


______ पठामि।


एतत् ______ पुस्तकम्।


______  क्रीडनकानि।


______ छात्रे स्वः।


वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
______। आवाम् वस्त्रे धारयिष्यावः। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
मम गृहं सुन्दरम्। ______

______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तव - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

अस्माकम् - ______


______ बुध्दिस्थिरा।


एषः ______ देवालय:।


एतानि ______ चित्राणि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×