मराठी

निर्देशानुसारं परिवर्तनं कुरुत- अहं नृत्यामि।- ______ (बहुवचने) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

निर्देशानुसारं परिवर्तनं कुरुत-

अहं नृत्यामि।- ______ (बहुवचने)

रिकाम्या जागा भरा

उत्तर

वयं नृत्यामः।

shaalaa.com
क्रीडास्पर्धा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: क्रीडास्पर्धा - अभ्यासः [पृष्ठ ५४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 9 क्रीडास्पर्धा
अभ्यासः | Q 2. (क) | पृष्ठ ५४

संबंधित प्रश्‍न

निर्देशानुसारं परिवर्तनं कुरुत-

अस्माकं पुस्तकानि।- ______ (एकवचने)


______ पठामि।


______  क्रीडनकानि।


एतत् ______ पुस्तकम्।


वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
 त्वं लेखं लेखिष्यसि। ______। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
______। आवाम् वस्त्रे धारयिष्यावः। ______।

वाक्यानि रचयत-

एकवचनम् द्विवचनम् बहुवचनम्
______। ते फले खादिष्यथः। ______।

एकवचनम् द्विवचनम् बहुवचनम्
______। ______। यूयं गमिष्यथ।

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

सः - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

ताः-  - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तव - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

तानि - ______


______ बुध्दिस्थिरा।


एषः ______ देवालय:।


एषा ______ शिक्षिका।


संसकृतम् ______ भाषा।


एतानि ______ चित्राणि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×