Advertisements
Advertisements
प्रश्न
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत्। भ्रमणसमये तेन दृष्टं यत् प्रजाः अतीव कृशाः अशक्ताश्च। ताः प्रजाः पशुवज्जीवन्ति। निकृष्टानं खादन्ति। तद् दृष्ट्वा राजा चिन्ताकुलः जातः। तदा पुरोहितोऽवदत्, “हे राजन् धनधान्यादि सर्वं वस्तुजातं वस्तुतः वसुन्धरायाः उदर एव वर्तते। तत्प्राप्तं यतस्व।” तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् अवदत् च, “हे राजेन्द्र! तव पिता दुःशासकः वेनराजः राजधर्मस्य पालनं नाकरोत्। तदा मया चोरलुण्ठकभयात् धनधान्यपुष्पफलानि मम उदरे निहितानि। त्वं तु प्रजाहितदक्षः नृपः। यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हिं अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज। खनित्राणि, हलान् कुदालकान् लवित्राणि च हस्ते गृहीत्वा प्रनाजनैः सह कृषिकार्यं कुरु।” |
(१) अवबोधनम्। (३ तः २) (2)
(क) कः कं वदति?
“अतः धनुः त्यज।”
(ख) एषः गद्यांशः कस्मात् पाठात् उद्धूतः?
(ग ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत।
राजा चिन्ताकुलः जातः।
(२) पृथक्करणम्। (2)
गद्यांशं पठित्वा जालरेखाचित्रं पूरयत।
उत्तर
(१)
(क) ‘अतः धनुः त्यज।’ इति भूमिः राजानं वदति।
(ख) एषः गद्यांशः ‘आद्यकृषकः पृथुवेन्यः’ इति पाठात् उद्धृतः।
(ग ) राट्/पार्थिवः/क्ष्माभृत्/भूपः/नृपः/महीक्षित् चिन्ताकुलः जातः।
(२)