हिंदी

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत- कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः ______ ______
रिक्त स्थान भरें

उत्तर

कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः कीर्तिभ्याम् कीर्तिभ्यः
shaalaa.com
अमृतं संस्कृतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: अमृतं संस्कृतम् - अभ्यासः [पृष्ठ ७४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 13 अमृतं संस्कृतम्
अभ्यासः | Q 4.9 | पृष्ठ ७४

संबंधित प्रश्न

उच्चारणं कुरुत-

उपलब्धासु सङ्गणकस्य
चिकित्साशास्त्रम् वैशिष्ट्यम्
भूगोलशास्त्रम् वाङ्मये
विद्यमानाः अर्थशास्त्रम्

का भाषा प्राचीनतमा?


कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?


सङ्णकस्य कृते सर्वोत्तमा भाषा का?


संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

मति (प्रथमा)

______

______

मतय:


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

शान्ति (तृतीया)

______

______

शान्तिभि:


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

प्रकृति (चतुर्थी)

______

प्रकृतिभ्याम्

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गीति (पञ्चमी)

______

गीतिभ्याम्

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

सूक्ति (षष्ठी) ______ ______ सूक्तीनाम्

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कृति (षष्ठी)

______

______

कृतीनाम्


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

गति:

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

नीतिम्

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

प्रीत्यै

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

मतिषु

______

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×