Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
मतिषु |
______ |
______ |
उत्तर
पदानि |
विभक्ति |
वचनम् |
मतिषु | सप्तमी | बहुवचनम् |
APPEARS IN
संबंधित प्रश्न
शून्यस्य प्रतिपादनं कः अकरोत्?
काः अभ्युदयाय प्रेरयन्ति?
संस्कृत किं शिक्षयति?
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (प्रथमा) |
______ |
______ |
मतय: |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
प्रीति (द्वितीया) |
______ |
प्रीती |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
प्रकृति (चतुर्थी) |
______ |
प्रकृतिभ्याम् |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
कीर्ति (पञ्चमी) | कीर्त्याः/कीर्तेः | ______ | ______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
भीति (सप्तमी) |
______ |
भीत्यो: |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (सम्बोधन) | ______ | हे मती! | ______ |
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
नीतिम् |
______ |
______ |
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
प्रीत्यै |
______ |
______ |