Advertisements
Advertisements
प्रश्न
काः अभ्युदयाय प्रेरयन्ति?
उत्तर
संस्कृते विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
उपलब्धासु | सङ्गणकस्य |
चिकित्साशास्त्रम् | वैशिष्ट्यम् |
भूगोलशास्त्रम् | वाङ्मये |
विद्यमानाः | अर्थशास्त्रम् |
शून्यस्य प्रतिपादनं कः अकरोत्?
सङ्णकस्य कृते सर्वोत्तमा भाषा का?
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
गति (प्रथमा) | गतिः | ______ | ______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (प्रथमा) |
______ |
______ |
मतय: |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
प्रीति (द्वितीया) |
______ |
प्रीती |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
नीति (तृतीया) | नीत्या | ______ | ______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
शान्ति (तृतीया) |
______ |
______ |
शान्तिभि: |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (चतुर्थी) |
______ |
मतिभ्याम् |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
कीर्ति (पञ्चमी) | कीर्त्याः/कीर्तेः | ______ | ______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
धृति (सप्तमी) |
______ |
धृत्यो: |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
भीति (सप्तमी) |
______ |
भीत्यो: |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (सम्बोधन) | ______ | हे मती! | ______ |
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
प्रीत्यै |
______ |
______ |
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
मतिषु |
______ |
______ |