हिंदी

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत- भीति (सप्तमी) ______ भीत्यो: ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

भीति (सप्तमी)

______

भीत्यो:

______

रिक्त स्थान भरें

उत्तर

भीति (सप्तमी)

भीतौ/भीत्याम्

भीत्यो:

भीतिषु

shaalaa.com
अमृतं संस्कृतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: अमृतं संस्कृतम् - अभ्यासः [पृष्ठ ७४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 13 अमृतं संस्कृतम्
अभ्यासः | Q 4.14 | पृष्ठ ७४

संबंधित प्रश्न

कौटिल्येन रचितं शास्त्रं किम्?


कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?


संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

बुद्धि (द्वितीया)

बुद्धिम्

______

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

प्रीति (द्वितीया)

______

प्रीती

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

प्रकृति (चतुर्थी)

______

प्रकृतिभ्याम्

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

सूक्ति (षष्ठी) ______ ______ सूक्तीनाम्

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

धृति (सप्तमी)

______

धृत्यो:

______


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

नीतिम्

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

प्रीत्यै

______

______


पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

शान्त्या

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

मतिषु

______

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×