हिंदी

रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।

एक पंक्ति में उत्तर

उत्तर

शल्यक्रियाया: वर्णनं कस्याम् अस्ति?

shaalaa.com
अमृतं संस्कृतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: अमृतं संस्कृतम् - अभ्यासः [पृष्ठ ७५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 13 अमृतं संस्कृतम्
अभ्यासः | Q 5. (ग) | पृष्ठ ७५

संबंधित प्रश्न

का भाषा प्राचीनतमा?


शून्यस्य प्रतिपादनं कः अकरोत्?


कौटिल्येन रचितं शास्त्रं किम्?


कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?


काः अभ्युदयाय प्रेरयन्ति?


अस्माभिः संस्कृतं किमर्थं पठनीयम्?


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गति (प्रथमा) गतिः ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

शान्ति (तृतीया)

______

______

शान्तिभि:


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

सूक्ति (षष्ठी) ______ ______ सूक्तीनाम्

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कृति (षष्ठी)

______

______

कृतीनाम्


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

मति (सम्बोधन) ______ हे मती! ______

रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

गति:

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

सूक्तय:

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

मतिषु

______

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×