हिंदी

रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।

एक पंक्ति में उत्तर

उत्तर

संस्कृते ज्ञानविज्ञानयो: क: सुरक्षितोऽस्ति?

shaalaa.com
अमृतं संस्कृतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: अमृतं संस्कृतम् - अभ्यासः [पृष्ठ ७५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 13 अमृतं संस्कृतम्
अभ्यासः | Q 5.(क) | पृष्ठ ७५

संबंधित प्रश्न

शून्यस्य प्रतिपादनं कः अकरोत्?


कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?


काः अभ्युदयाय प्रेरयन्ति?


सङ्णकस्य कृते सर्वोत्तमा भाषा का?


संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?


संस्कृत किं शिक्षयति?


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

प्रीति (द्वितीया)

______

प्रीती

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गीति (पञ्चमी)

______

गीतिभ्याम्

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

सूक्ति (षष्ठी) ______ ______ सूक्तीनाम्

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कृति (षष्ठी)

______

______

कृतीनाम्


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

धृति (सप्तमी)

______

धृत्यो:

______


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

नीतिम्

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

प्रीत्यै

______

______


यथायोग्यं संयोज्य लिखत-

 क
कौटिल्येन अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता अर्थशास्त्रं रचितम्।
संस्कृतम् चरकसुश्रुतयोः योगदानम्।
सूक्तयः आर्यभटः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×