Advertisements
Advertisements
प्रश्न
कौटिल्येन रचितं शास्त्रं किम्?
उत्तर
कौटिल्येन रचितं शास्त्रं अर्थशास्त्रं अस्ति।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
उपलब्धासु | सङ्गणकस्य |
चिकित्साशास्त्रम् | वैशिष्ट्यम् |
भूगोलशास्त्रम् | वाङ्मये |
विद्यमानाः | अर्थशास्त्रम् |
का भाषा प्राचीनतमा?
शून्यस्य प्रतिपादनं कः अकरोत्?
कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?
काः अभ्युदयाय प्रेरयन्ति?
सङ्णकस्य कृते सर्वोत्तमा भाषा का?
संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?
संस्कृत किं शिक्षयति?
अस्माभिः संस्कृतं किमर्थं पठनीयम्?
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
बुद्धि (द्वितीया) |
बुद्धिम् |
______ |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
नीति (तृतीया) | नीत्या | ______ | ______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
शान्ति (तृतीया) |
______ |
______ |
शान्तिभि: |
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
गति: |
______ |
______ |
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
शान्त्या
|
______ |
______ |