English

उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत- पदानि विभक्ति वचनम् यथा - संस्कृते: षष्ठी एकवचनम् मतिषु ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

मतिषु

______

______

Fill in the Blanks

Solution

पदानि

विभक्ति

वचनम्

मतिषु सप्तमी बहुवचनम्
shaalaa.com
अमृतं संस्कृतम्
  Is there an error in this question or solution?
Chapter 13: अमृतं संस्कृतम् - अभ्यासः [Page 75]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 13 अमृतं संस्कृतम्
अभ्यासः | Q 6.6 | Page 75

RELATED QUESTIONS

का भाषा प्राचीनतमा?


काः अभ्युदयाय प्रेरयन्ति?


सङ्णकस्य कृते सर्वोत्तमा भाषा का?


संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

प्रीति (द्वितीया)

______

प्रीती

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

नीति (तृतीया) नीत्या ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

मति (चतुर्थी)

______

मतिभ्याम्

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गीति (पञ्चमी)

______

गीतिभ्याम्

______


रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

गति:

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

नीतिम्

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

सूक्तय:

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

प्रीत्यै

______

______


यथायोग्यं संयोज्य लिखत-

 क
कौटिल्येन अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता अर्थशास्त्रं रचितम्।
संस्कृतम् चरकसुश्रुतयोः योगदानम्।
सूक्तयः आर्यभटः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×