Advertisements
Advertisements
Question
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
नीति (तृतीया) | नीत्या | ______ | ______ |
Solution
नीति (तृतीया) | नीत्या | नीतिभ्याम् | नीतिभिः |
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत-
उपलब्धासु | सङ्गणकस्य |
चिकित्साशास्त्रम् | वैशिष्ट्यम् |
भूगोलशास्त्रम् | वाङ्मये |
विद्यमानाः | अर्थशास्त्रम् |
कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?
संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
गति (प्रथमा) | गतिः | ______ | ______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (प्रथमा) |
______ |
______ |
मतय: |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
बुद्धि (द्वितीया) |
बुद्धिम् |
______ |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
प्रीति (द्वितीया) |
______ |
प्रीती |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
प्रकृति (चतुर्थी) |
______ |
प्रकृतिभ्याम् |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
कीर्ति (पञ्चमी) | कीर्त्याः/कीर्तेः | ______ | ______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
गीति (पञ्चमी) |
______ |
गीतिभ्याम् |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
धृति (सप्तमी) |
______ |
धृत्यो: |
______ |
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
सूक्तय: |
______ |
______ |
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
प्रीत्यै |
______ |
______ |
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
मतिषु |
______ |
______ |