English

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत- धृति (सप्तमी) ______ धृत्यो: ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

धृति (सप्तमी)

______

धृत्यो:

______

Fill in the Blanks

Solution

धृति (सप्तमी)

धृतौ/धृत्याम्

धृत्यो:

धृतिषु

shaalaa.com
अमृतं संस्कृतम्
  Is there an error in this question or solution?
Chapter 13: अमृतं संस्कृतम् - अभ्यासः [Page 74]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 13 अमृतं संस्कृतम्
अभ्यासः | Q 4.13 | Page 74

RELATED QUESTIONS

शून्यस्य प्रतिपादनं कः अकरोत्?


कौटिल्येन रचितं शास्त्रं किम्?


कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?


काः अभ्युदयाय प्रेरयन्ति?


सङ्णकस्य कृते सर्वोत्तमा भाषा का?


संस्कृत किं शिक्षयति?


अस्माभिः संस्कृतं किमर्थं पठनीयम्?


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गति (प्रथमा) गतिः ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

बुद्धि (द्वितीया)

बुद्धिम्

______

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

प्रीति (द्वितीया)

______

प्रीती

______


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

नीति (तृतीया) नीत्या ______ ______

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

शान्ति (तृतीया)

______

______

शान्तिभि:


इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः ______ ______

उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

नीतिम्

______

______


उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि

विभक्ति

वचनम्

यथा - संस्कृते:

षष्ठी

एकवचनम्

प्रीत्यै

______

______


यथायोग्यं संयोज्य लिखत-

 क
कौटिल्येन अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता अर्थशास्त्रं रचितम्।
संस्कृतम् चरकसुश्रुतयोः योगदानम्।
सूक्तयः आर्यभटः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×