Advertisements
Advertisements
Question
अस्माभिः संस्कृतं किमर्थं पठनीयम्?
Solution
अस्माभिः संस्कृतं अवश्यमेव पठनीयम् तेन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।
APPEARS IN
RELATED QUESTIONS
शून्यस्य प्रतिपादनं कः अकरोत्?
कौटिल्येन रचितं शास्त्रं किम्?
कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?
काः अभ्युदयाय प्रेरयन्ति?
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (प्रथमा) |
______ |
______ |
मतय: |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
प्रीति (द्वितीया) |
______ |
प्रीती |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
नीति (तृतीया) | नीत्या | ______ | ______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (चतुर्थी) |
______ |
मतिभ्याम् |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
गीति (पञ्चमी) |
______ |
गीतिभ्याम् |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
कृति (षष्ठी) |
______ |
______ |
कृतीनाम् |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
धृति (सप्तमी) |
______ |
धृत्यो: |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
भीति (सप्तमी) |
______ |
भीत्यो: |
______ |
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
गति: |
______ |
______ |