Advertisements
Advertisements
Question
संस्कृत किं शिक्षयति?
Solution
संस्कृत सर्वभूतेशु आत्मवत् व्यवहारं कर्तुं संस्कृत शिक्षयति।
APPEARS IN
RELATED QUESTIONS
कौटिल्येन रचितं शास्त्रं किम्?
कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?
काः अभ्युदयाय प्रेरयन्ति?
सङ्णकस्य कृते सर्वोत्तमा भाषा का?
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (प्रथमा) |
______ |
______ |
मतय: |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
बुद्धि (द्वितीया) |
बुद्धिम् |
______ |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
प्रीति (द्वितीया) |
______ |
प्रीती |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
नीति (तृतीया) | नीत्या | ______ | ______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
शान्ति (तृतीया) |
______ |
______ |
शान्तिभि: |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (चतुर्थी) |
______ |
मतिभ्याम् |
______ |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
कृति (षष्ठी) |
______ |
______ |
कृतीनाम् |
इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-
मति (सम्बोधन) | ______ | हे मती! | ______ |
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
सूक्तय: |
______ |
______ |
पदानि |
विभक्ति |
वचनम् |
यथा - संस्कृते: |
षष्ठी |
एकवचनम् |
शान्त्या
|
______ |
______ |