हिंदी

मेधावी अमात्यः राजानं काम् प्रापयेत्? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

मेधावी अमात्यः राजानं काम् प्रापयेत्?

एक पंक्ति में उत्तर

उत्तर

मेधावी अमात्यः राजानं महतीं श्रियं प्रापयेत्।

shaalaa.com
कुशलप्रशासनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: कुशलप्रशासनम् - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 1 कुशलप्रशासनम्
अभ्यासः | Q 1. (ञ) | पृष्ठ ७

संबंधित प्रश्न

अयम् पाठः कस्माद् ग्रन्थात् सङ्कलितः?


जटिल: चीरवसनः मुवि पतितः कः आसीत्?


रामः कम् पाणिना परिजग्राह?


भरतम् कः अपृच्छत्?


राज्ञां विजयमूलं किं भवति?


सेनापतिः कीदृग् गुणयुक्तः भवेत्?


बलेभ्यः यथाकालं किं दातव्यम्?


 मन्त्रः कीदृशः भवति?


 रामः ददर्श दुर्दर्श युगान्ते ______ यथा।


कच्चित् काले ______?


पण्डितः हि अर्थकृच्छेषु महत् ______ कुर्यात्।


श्रेष्ठाञ्छ्रेष्ठेषु कच्चित् एवं ______ नियोजयसि।


सप्रसङ्ग मातृभाषया व्याख्यायेताम् –

मन्त्री विजयमूलं हि राज्ञा भवति राघव!


प्रथमनवमश्लोकयोः स्वमातृभाषया अनुवादः क्रियताम् –


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

दुर्दर्शम्‌ - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

परिष्वज्य है का - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

मूर्ध्नि - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

निःश्रेयसम्‌ - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

विचक्षणः- ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

बलस्य - ______


विपरीतार्थमेलनं क्रियताम्

(क) एकः शनैः
(ख) क्षिप्रम् मूर्ख
(ग)  पण्डितः लघु
(घ) महत् बहु

सन्धिविच्छेद क्रियताम् –

भृत्याश्च =______


सन्धिविच्छेद क्रियताम् 

अनुरक्तश्च - ______


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

पतितम्‌ 


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

आधप्राय।


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

मन्त्रिणः।


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

पण्डिता  


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

मेधावी 


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

दातव्यमू 


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

स्मृतः


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×