हिंदी

मन्त्रः कीदृशः भवति? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

 मन्त्रः कीदृशः भवति?

एक पंक्ति में उत्तर

उत्तर

मन्त्रः सुसंवृतः भवति।

shaalaa.com
कुशलप्रशासनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: कुशलप्रशासनम् - अभ्यासः [पृष्ठ ६]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 1 कुशलप्रशासनम्
अभ्यासः | Q 1. (झ) | पृष्ठ ६

संबंधित प्रश्न

जटिल: चीरवसनः मुवि पतितः कः आसीत्?


रामः कम् पाणिना परिजग्राह?


भरतम् कः अपृच्छत्?


सेनापतिः कीदृग् गुणयुक्तः भवेत्?


बलेभ्यः यथाकालं किं दातव्यम्?


मेधावी अमात्यः राजानं काम् प्रापयेत्?


 रामः ददर्श दुर्दर्श युगान्ते ______ यथा।


कच्चित् काले ______?


पण्डितः हि अर्थकृच्छेषु महत् ______ कुर्यात्।


श्रेष्ठाञ्छ्रेष्ठेषु कच्चित् एवं ______ नियोजयसि।


सप्रसङ्ग मातृभाषया व्याख्यायेताम् –

मन्त्री विजयमूलं हि राज्ञा भवति राघव!


सप्रसङ्ग मातृभाषया व्याख्यायेताम् –

 कच्चित्ते मन्त्रितो मन्त्रो राष्ट्र न परिधावति।


प्रथमनवमश्लोकयोः स्वमातृभाषया अनुवादः क्रियताम् –


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

दुर्दर्शम्‌ - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

परिष्वज्य है का - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

आधप्राय - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

मूर्ध्नि - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

निःश्रेयसम्‌ - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

विचक्षणः- ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

बलस्य - ______


विपरीतार्थमेलनं क्रियताम्

(क) एकः शनैः
(ख) क्षिप्रम् मूर्ख
(ग)  पण्डितः लघु
(घ) महत् बहु

सन्धिविच्छेद क्रियताम् –

भृत्याश्च =______


सन्धिविच्छेद क्रियताम्

घृष्टश्च -  ______


सन्धिविच्छेद क्रियताम् –

शूरश्च - ______


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

पतितम्‌ 


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

मन्त्रिणः।


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

पण्डिता  


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

मेधावी 


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

दातव्यमू 


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

स्मृतः


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×