Advertisements
Advertisements
प्रश्न
कच्चित् काले ______?
उत्तर
कच्चित् काले अवबुध्यसे?
APPEARS IN
संबंधित प्रश्न
अयम् पाठः कस्माद् ग्रन्थात् सङ्कलितः?
जटिल: चीरवसनः मुवि पतितः कः आसीत्?
रामः कम् पाणिना परिजग्राह?
भरतम् कः अपृच्छत्?
राज्ञां विजयमूलं किं भवति?
राज्ञः कृते कीदृशः अमात्यः क्षेमकरः भवेत्
सेनापतिः कीदृग् गुणयुक्तः भवेत्?
मन्त्रः कीदृशः भवति?
मेधावी अमात्यः राजानं काम् प्रापयेत्?
अङ्के ______ आरोप्य रामः सादर पर्यपृच्छत।
पण्डितः हि अर्थकृच्छेषु महत् ______ कुर्यात्।
श्रेष्ठाञ्छ्रेष्ठेषु कच्चित् एवं ______ नियोजयसि।
सप्रसङ्ग मातृभाषया व्याख्यायेताम् –
मन्त्री विजयमूलं हि राज्ञा भवति राघव!
सप्रसङ्ग मातृभाषया व्याख्यायेताम् –
कच्चित्ते मन्त्रितो मन्त्रो राष्ट्र न परिधावति।
प्रथमनवमश्लोकयोः स्वमातृभाषया अनुवादः क्रियताम् –
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
दुर्दर्शम् - ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
परिष्वज्य है का - ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
आधप्राय - ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
मूर्ध्नि - ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
निःश्रेयसम् - ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
विचक्षणः- ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
बलस्य - ______
विपरीतार्थमेलनं क्रियताम्
(क) | एकः | शनैः |
(ख) | क्षिप्रम् | मूर्ख |
(ग) | पण्डितः | लघु |
(घ) | महत् | बहु |
सन्धिविच्छेद क्रियताम् –
भृत्याश्च =______
सन्धिविच्छेद क्रियताम्
अनुरक्तश्च - ______
सन्धिविच्छेद क्रियताम्
घृष्टश्च - ______
सन्धिविच्छेद क्रियताम् –
शूरश्च - ______
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
पतितम्
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
आधप्राय।
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
मन्त्रिणः।
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
पण्डिता
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत
मेधावी