हिंदी

सप्रसङ्ग मातृभाषया व्याख्यायेताम् – कच्चित्ते मन्त्रितो मन्त्रो राष्ट्र न परिधावति। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

सप्रसङ्ग मातृभाषया व्याख्यायेताम् –

 कच्चित्ते मन्त्रितो मन्त्रो राष्ट्र न परिधावति।

दीर्घउत्तर

उत्तर

प्रसंग – प्रस्तुत श्लोकांश हमारी पाठ्य-पुस्तक ‘भास्वती – प्रथमो भाग के ‘कुशलप्रशासनम्’ नामक अध्याय में से अवतरित है। यह अध्याय आदिकवि महर्षि वाल्मीकि द्वारा रचित रामायण के अयोध्याकाण्ड से संकलित है। वन में रह रहे श्रीराम से भरत मिलने जाते हैं। भरत को ‘मन्त्रियों के साथ की गई मन्त्रणा यदि गुप्त नहीं रहती तो उससे क्या नुकसान हो सकता है’ – इसके विषय में बताते हुए श्रीराम कहते हैं –

सरलार्थ – कहीं तुम्हारे द्वारा निश्चित गुप्त मन्त्रणा शत्रु के राज्य तक तो नहीं फैल जाती?

व्याख्या – श्रीराम भरत को समझाते हुए कहते हैं कि किसी गूढ़ विषय पर विचार-विमर्श न तो अकेले किया जाता और न ही बहुत सारे लोगों के साथ किया जाता है। दो एक अत्यन्त विश्वसनीय मन्त्रियों के साथ ही गुप्त मन्त्रणा की जाती है क्योंकि अनेक लोगों के साथ किसी गूढ़ विषय पर की गई मन्त्रणा शत्रुओं के राज्य तक भी पहुँच सकती है. इसी के विषय में श्रीराम भरत को सावधान कर रहे हैं यहाँ।

shaalaa.com
कुशलप्रशासनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: कुशलप्रशासनम् - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 1 कुशलप्रशासनम्
अभ्यासः | Q 3. (ख) | पृष्ठ ७

संबंधित प्रश्न

अयम् पाठः कस्माद् ग्रन्थात् सङ्कलितः?


जटिल: चीरवसनः मुवि पतितः कः आसीत्?


रामः कम् पाणिना परिजग्राह?


भरतम् कः अपृच्छत्?


राज्ञां विजयमूलं किं भवति?


राज्ञः कृते कीदृशः अमात्यः क्षेमकरः भवेत्


सेनापतिः कीदृग् गुणयुक्तः भवेत्?


बलेभ्यः यथाकालं किं दातव्यम्?


 मन्त्रः कीदृशः भवति?


मेधावी अमात्यः राजानं काम् प्रापयेत्?


 रामः ददर्श दुर्दर्श युगान्ते ______ यथा।


अङ्के ______ आरोप्य रामः सादर पर्यपृच्छत।


कच्चित् काले ______?


पण्डितः हि अर्थकृच्छेषु महत् ______ कुर्यात्।


श्रेष्ठाञ्छ्रेष्ठेषु कच्चित् एवं ______ नियोजयसि।


सप्रसङ्ग मातृभाषया व्याख्यायेताम् –

मन्त्री विजयमूलं हि राज्ञा भवति राघव!


प्रथमनवमश्लोकयोः स्वमातृभाषया अनुवादः क्रियताम् –


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

दुर्दर्शम्‌ - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

परिष्वज्य है का - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

आधप्राय - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

मूर्ध्नि - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

निःश्रेयसम्‌ - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

विचक्षणः- ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

बलस्य - ______


विपरीतार्थमेलनं क्रियताम्

(क) एकः शनैः
(ख) क्षिप्रम् मूर्ख
(ग)  पण्डितः लघु
(घ) महत् बहु

सन्धिविच्छेद क्रियताम् –

भृत्याश्च =______


सन्धिविच्छेद क्रियताम् 

अनुरक्तश्च - ______


सन्धिविच्छेद क्रियताम् –

शूरश्च - ______


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

पतितम्‌ 


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

आधप्राय।


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

मन्त्रिणः।


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

पण्डिता  


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

दातव्यमू 


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

स्मृतः


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×