हिंदी

मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत- गङ्गानदी कुतः प्रवहति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

गङ्गानदी ______ प्रवहति?

विकल्प

  • कुतः

  • कदा

  • कुत्र

  • कथं

  • किम्

MCQ
रिक्त स्थान भरें

उत्तर

गङ्गानदी कुतः प्रवहति?

shaalaa.com
मातुलचन्द्र!
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: मातुलचन्द्र! - अभ्यासः [पृष्ठ ८७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 15 मातुलचन्द्र!
अभ्यासः | Q 6. (ग) | पृष्ठ ८७

संबंधित प्रश्न

पद्यांशेषु रिक्तस्थानानि पूरयत-

प्रिय मातुल! ______प्रीतिम्।


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथं प्रयास्यसि ______।


अस्मिन् पाठे कः मातुलः?


किं श्रावयितुं शिशुः चन्द्रं कथयति?


चन्द्रस्य सितपरिधानं कथम् अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

जगन्नाथपुरी ______ अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

त्वं ______ पुरीं गमिष्यसि?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

वर्षाकाले मयूराः ______ कुर्वन्ति?


तत्समशब्दान् लिखत-
मामा - ______


तत्समशब्दान् लिखत-

तारा - ______


तत्समशब्दान् लिखत-

कोयल - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

गोपालः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत

यथा- बालिका - बालिके!

लता - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

पुस्तकम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

मुनि: - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि

देवी - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

भानुः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×