Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- चन्द्रः - चन्द्र!
गोपालः - ______
उत्तर
गोपालः - गोपाल!
APPEARS IN
संबंधित प्रश्न
पद्यांशेषु रिक्तस्थानानि पूरयत-
______ क्वचिदवकाशः।
पद्यांशेषु रिक्तस्थानानि पूरयत-
______ दास्यसि मातुलचन्द्र!
मातुलचन्द्रः किं न किरति?
किं श्रावयितुं शिशुः चन्द्रं कथयति?
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
जगन्नाथपुरी ______ अस्ति?
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
वर्षाकाले मयूराः ______ कुर्वन्ति?
तत्समशब्दान् लिखत-
मामा - ______
तत्समशब्दान् लिखत-
कबूतर - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- बालिका - बालिके!
प्रियंवदा - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- नदी - नदि
देवी - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- साधुः - साधो!
भानुः - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- साधुः - साधो!
पशुः - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- नदी - नदि!
मानिनी - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- रविः - रवे!
कविः - ______