हिंदी

मातुलचन्द्रः किं न किरति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मातुलचन्द्रः किं न किरति?

एक पंक्ति में उत्तर

उत्तर

मातुलचन्द्रः स्नेहम् न किरति।

shaalaa.com
मातुलचन्द्र!
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: मातुलचन्द्र! - अभ्यासः [पृष्ठ ८५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 15 मातुलचन्द्र!
अभ्यासः | Q 4. (ग) | पृष्ठ ८५

संबंधित प्रश्न

पद्यांशेषु रिक्तस्थानानि पूरयत-

प्रिय मातुल! ______प्रीतिम्।


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथं प्रयास्यसि ______।


पद्यांशेषु रिक्तस्थानानि पूरयत-

______ क्वचिदवकाशः।


अस्मिन् पाठे कः मातुलः?


तत्समशब्दान् लिखत-
मामा - ______


तत्समशब्दान् लिखत-

मोर - ______


तत्समशब्दान् लिखत-

तारा - ______


तत्समशब्दान् लिखत-

कबूतर - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

शिष्यः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

गोपालः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- बालिका - बालिके!

प्रियंवदा - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

मित्रम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

पुस्तकम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

मुनि: - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि

देवी - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

भानुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

पशुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि!

मानिनी - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

कविः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×