Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- चन्द्रः - चन्द्र!
शिष्यः - ______
उत्तर
शिष्यः - शिष्य!
APPEARS IN
संबंधित प्रश्न
पद्यांशेषु रिक्तस्थानानि पूरयत-
प्रिय मातुल! ______प्रीतिम्।
पद्यांशेषु रिक्तस्थानानि पूरयत-
कथं प्रयास्यसि ______।
पद्यांशेषु रिक्तस्थानानि पूरयत-
कथमायासि न ______ गेहम्।
किं श्रावयितुं शिशुः चन्द्रं कथयति?
चन्द्रस्य सितपरिधानं कथम् अस्ति?
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
गङ्गानदी ______ प्रवहति?
मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
वर्षाकाले मयूराः ______ कुर्वन्ति?
तत्समशब्दान् लिखत-
मोर - ______
तत्समशब्दान् लिखत-
तारा - ______
तत्समशब्दान् लिखत-
कोयल - ______
तत्समशब्दान् लिखत-
कबूतर - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- चन्द्रः - चन्द्र!
गोपालः - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- बालिका - बालिके!
प्रियंवदा - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- फलम् - फल!
मित्रम् - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- रविः - रवे!
मुनि: - ______
उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- साधुः - साधो!
भानुः - ______