हिंदी

तत्समशब्दान् लिखत- कबूतर - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

तत्समशब्दान् लिखत-

कबूतर - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

कबूतर - कपोतः

shaalaa.com
मातुलचन्द्र!
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: मातुलचन्द्र! - अभ्यासः [पृष्ठ ८७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 15 मातुलचन्द्र!
अभ्यासः | Q 7.5 | पृष्ठ ८७

संबंधित प्रश्न

बालगीतं साभिनयं सस्वरं गायत।


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथमायासि न ______ गेहम्।


किं श्रावयितुं शिशुः चन्द्रं कथयति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

त्वं ______ पुरीं गमिष्यसि?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

गङ्गानदी ______ प्रवहति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

वर्षाकाले मयूराः ______ कुर्वन्ति?


तत्समशब्दान् लिखत-

मोर - ______


तत्समशब्दान् लिखत-

तारा - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

शिष्यः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रः - चन्द्र!

गोपालः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- बालिका - बालिके!

प्रियंवदा - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

पुस्तकम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

मुनि: - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

भानुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

पशुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- रविः - रवे!

कविः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×