हिंदी

उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत यथा- बालिका - बालिके! लता - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत

यथा- बालिका - बालिके!

लता - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

लता - लते!

shaalaa.com
मातुलचन्द्र!
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: मातुलचन्द्र! - अभ्यासः [पृष्ठ ८६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 15 मातुलचन्द्र!
अभ्यासः | Q 5. (ख) | पृष्ठ ८६

संबंधित प्रश्न

पद्यांशेषु रिक्तस्थानानि पूरयत-

कथं प्रयास्यसि ______।


पद्यांशेषु रिक्तस्थानानि पूरयत-

______ क्वचिदवकाशः।


पद्यांशेषु रिक्तस्थानानि पूरयत-

______ दास्यसि मातुलचन्द्र!


पद्यांशेषु रिक्तस्थानानि पूरयत-

कथमायासि न ______ गेहम्।


अस्मिन् पाठे कः मातुलः?


नीलाकाशः कीदृशः अस्ति?


मातुलचन्द्रः किं न किरति?


किं श्रावयितुं शिशुः चन्द्रं कथयति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

जगन्नाथपुरी ______ अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

तव स्वास्थ्यं ______ अस्ति?


मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

वर्षाकाले मयूराः ______ कुर्वन्ति?


तत्समशब्दान् लिखत-

मोर - ______


तत्समशब्दान् लिखत-

तारा - ______


तत्समशब्दान् लिखत-

कोयल - ______


तत्समशब्दान् लिखत-

कबूतर - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- बालिका - बालिके!

प्रियंवदा - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- फलम् - फल!

मित्रम् - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- नदी - नदि

देवी - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

भानुः - ______


उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- साधुः - साधो!

पशुः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×