हिंदी

निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत- ग्रामे ______ गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.) - Sanskrit

Advertisements
Advertisements

प्रश्न

निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

ग्रामे ______ गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)

रिक्त स्थान भरें

उत्तर

ग्रामे  धेनुभ्यः गोचारणभूमिः अस्ति।

shaalaa.com
शब्दरूपाणि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: शब्दरूपाणि - अभ्यासः 2 [पृष्ठ ११७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 10 शब्दरूपाणि
अभ्यासः 2 | Q 1. ii. | पृष्ठ ११७

संबंधित प्रश्न

अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

महेशः पाठं पठति।

सोहन: वृक्षौ पश्यति।

रोहित: '______। (देव)


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

छात्र: कलमेन लिखति।

बयं हस्ताभ्याम्‌ कार्य कुर्म: (हस्त)

'पशव: ______ चलन्ति (पाद)


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्तिः

सः पठनाय गच्छति।

माला ______ फलानि आनयति (सुत) ।

सुधा ______ पुस्तकानि नयति। (बालक)


अधुना प्रयोगं कुर्मः

षष्ठी विभक्तिः

रामस्य पिता दशरथ: आसीतू।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

नकुल: बिले प्रविशति

______

______


अधुना प्रयोगं कुर्मः

सम्बोधन विभक्ति:

हे छात्र! पुस्तक॑ पठा।

______

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

'फलं पतति।

पुस्तके स्त:।

______ चलन्ति।


अधुना प्रयोगं कुर्मः

षष्ठी विभक्ति:

कन्दुकस्य॒ वर्ण रक्त्मस्ति।

______

______


अधुना प्रयोगं कुर्मः

षष्ठी विभक्ति:

महिलाया: शाटिका सुन्दररिस्त।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

शासयो: पत्राणि सन्ति।

______

______


अधुना प्रयोगं कुर्मः

द्वितीया विभक्ति:

वृक्षे कपिं पश्या ।

______

______


अधुना प्रयोगं कुर्मः

'पञ्चमी विभक्ति:

अग्ने: दूरं तिष्ठा।

______

______


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

वसन्तौ ______ मत्तः पिकः मधुरं कूजति। (मधु-सप्तमी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

जनाः ______ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ श्रद्धापुष्पाणि अर्पयामि अहम्।(विद्वस्-चतुर्थी-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ नाटकस्य रचयिता कः?  (इदम्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 ______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ कथायाः रचयिता कः? (इदम्)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (4) वृक्षेभ्यः ______ (47) पत्राणि अपतन्।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

 चर्यायाम् ______ (33) विद्वांसः भागं गृहीतवन्तः।


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत-


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

उद्याने ______ (4) महिलाः भ्रमन्ति।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

 पाण्डवाः ______ आसन्। 


प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

नवदश, षट्त्रिंशत्, सप्म, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश


ध्यानेन चिन्तयित्वा वदत लिखत च-

एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?


ध्यानेन चिन्तयित्वा वदत लिखत च-

सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×