हिंदी

उचितेन विकल्पेन रिक्तस्थानानि पूरयत- पाण्डवाः ______ आसन्। - Sanskrit

Advertisements
Advertisements

प्रश्न

उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

 पाण्डवाः ______ आसन्। 

विकल्प

  • पञ्चः

  • पञ्चाः

  • पञ्च

MCQ
रिक्त स्थान भरें

उत्तर

पाण्डवाः  पञ्म आसन्।

shaalaa.com
शब्दरूपाणि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: शब्दरूपाणि - अभ्यासः 3 [पृष्ठ १२२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 10 शब्दरूपाणि
अभ्यासः 3 | Q 3. vii. | पृष्ठ १२२

संबंधित प्रश्न

अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

गज: शनै: चलति।

बालकौ अत्र पठत:।

______ धावन्ति। (मृग)


अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

महेशः पाठं पठति।

सोहन: वृक्षौ पश्यति।

रोहित: '______। (देव)


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

छात्र: कलमेन लिखति।

बयं हस्ताभ्याम्‌ कार्य कुर्म: (हस्त)

'पशव: ______ चलन्ति (पाद)


अधुना प्रयोगं कुर्मः

'पञ्चमी विभक्ति:

घटात्‌ जल॑ बहति।

______

______


अधुना प्रयोगं कुर्मः

षष्ठी विभक्तिः

रामस्य पिता दशरथ: आसीतू।

______

______


अधुना प्रयोगं कुर्मः

सम्बोधन विभक्ति:

हे छात्र! पुस्तक॑ पठा।

______

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

'फलं पतति।

पुस्तके स्त:।

______ चलन्ति।


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

सः पुस्तकाय पुस्तकालयं गच्छति।

____________

____________


अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

राम: सीतां बने अत्यजतू।

सः नौके पश्यति।

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

मुनि: बने बसति।

ऋषी तपस्यां कुरुत:।

______


अधुना प्रयोगं कुर्मः

'पञ्चमी विभक्ति:

अग्ने: दूरं तिष्ठा।

______

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

भूपतये आसनम्‌ इदम।

______

नृपतिभ्य: प्रजा: स्वपुत्रवत्‌ भवितव्या:।


अधुना प्रयोगं कुर्मः

षष्ठी विभक्तिः

हिमालय: गिरे: नाम अस्ति।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

ऋषिषु तपस्याशक्ति: भवति।

______

______


सम्बोधनम्‌ विभक्तिः

हे विधे! पाहि माम्‌।

______

______


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

ग्रामे ______ गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

अहम् ______ (2) नेत्राभ्याम् पश्यामि।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (10) आननानि यस्य, सः दशननः कथ्यते।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

मईमासे ______ (31) दिवसाः भवन्ति।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (4) वृक्षेभ्यः ______ (47) पत्राणि अपतन्।


शुद्धं विकल्पं गोलाकारं कुरुत- 


शुद्धं विकल्पं गोलाकारं कुरुत-


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

वृक्षे ______ (2) काकौ स्तः


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

गजः ______ (4) पादैः चलति। 


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

बालकाः ______ (3) शाखायां खादन्ति।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

एतेषां ______ (6) वृक्षाणां नामानि वदत।


प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

नवदश, षट्त्रिंशत्, सप्म, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश


ध्यानेन चिन्तयित्वा वदत लिखत च-

एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?


ध्यानेन चिन्तयित्वा वदत लिखत च-

विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×