Advertisements
Advertisements
प्रश्न
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
मईमासे ______ (31) दिवसाः भवन्ति।
उत्तर
मईमासे एकत्रिंशत् (31) दिवसाः भवन्ति।
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
सम्बोधन विभक्ति: हे छात्र! पुस्तक॑ पठा। ______ ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: 'फलं पतति। पुस्तके स्त:। ______ चलन्ति। |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: बयं नेत्रेण पश्याम:। ______ बालका: कन्दुकै: खेलन्ति। |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्ति: कन्दुकस्य॒ वर्ण रक्त्मस्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमि विभक्तिः पुस्तके चित्राणि सन्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः राम: सीतां बने अत्यजतू। सः नौके पश्यति। ______ |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: घटिकया समयज्ञानं भवति। सः कथाभ्याम् मनोरज्जनं करोति। ______ |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्तिः सः मालाभ्य: पुष्पाणि चिनोति। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: शासयो: पत्राणि सन्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
सम्बोधनम् विभक्ति: हे प्रभो! पुस्तक पठ। ______ ______ |
तृतीया विभक्तिः कविना मधुरकविता रचिता। ______ ______ |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्तिः हिमालय: गिरे: नाम अस्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: ऋषिषु तपस्याशक्ति: भवति। ______ ______ |
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
वसन्तौ ______ मत्तः पिकः मधुरं कूजति। (मधु-सप्तमी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
ग्राष्मतौ ______ दर्शनेन शान्तिरनुभूयते।
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ श्रद्धापुष्पाणि अर्पयामि अहम्।(विद्वस्-चतुर्थी-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ नाटकस्य रचयिता कः? (इदम्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
अहम् ______ (2) नेत्राभ्याम् पश्यामि।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (10) आननानि यस्य, सः दशननः कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (4) वृक्षेभ्यः ______ (47) पत्राणि अपतन्।
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
उद्याने ______ (4) महिलाः भ्रमन्ति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
गजः ______ (4) पादैः चलति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
______ (1) शाखायां खगाः कूजन्ति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
एतेषां ______ (6) वृक्षाणां नामानि वदत।
प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-
एकविंशतिः, दश, सप्तत्रिंशत्, एकादश, नवचत्वारिंशत्, पञ्चविंशतिः, षट्चत्वारिंशत्, सप्तदश, षट्, द्वात्रिंशत्।
ध्यानेन चिन्तयित्वा वदत लिखत च-
मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?
ध्यानेन चिन्तयित्वा वदत लिखत च-
एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?
ध्यानेन चिन्तयित्वा वदत लिखत च-
सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?